B 356-26 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/26
Title: Siddhāntaśiromaṇi
Dimensions: 28.1 x 13.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2622
Remarks:
Reel No. B 356-26 Inventory No. 64696
Title Siddhāntaśiromaṇi and Sumaṇivyākhyā
Remarks with a commentary Sumaṇivyākhyā
Author Bhāskarācārya and Dīnānātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.1 x 13.3 cm
Folios 17
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sumaṇi. and in the lower right-hand margin under the word Śi.u.
Date of Copying
Place of Deposit NAK
Accession No. 5/2622
Manuscript Features
Available folios 1v–17v.
Excerpts
«Beginning of the root text:»
jayati jagati gūḍhān aṃdhakāre padārthān
janaghanaghṛṇayā yaṃ vyaṃjayan nātmabhābhiḥ
vimalitamanasāṃ sadvāsanābhyāsayogair
api ca paramatattvaṃ yogināṃ bhānur ekaḥ 1
atha nijakṛtaśāstre tatprasādāt padārthān
śiśujana(ghaṇa)yāhaṃ vyājayāmy atra gūḍhān
vimalitamanasāṃ sadvāsanābhyāsayogair
hṛdi bhavati yathaiṣāṃ tattvabodhārthabodhaḥ 2 (fol. 1v2–3, 7–8)
«Beginning of the commentary:»
|| śrīgaṇeśāya namaḥ ||
gaṇeśāṃbāgurūn natvā satsiddhānśiromaṇeḥ
udāhṛtiṃ sumaṇyākhyāṃ dīnānathas tanimy ahaṃ 1
[[granthāraṃbhe bighnavighātāyācaritaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnāti ]] jayatīti ayam eko ʼdvitīyaḥ bhānuḥ sūryaḥ jayati | kathaṃ bhūto bhā[[nuḥ]] andhakāre gūḍhān adṛśyān padārthān ghaṭapaṭādīn janānām atikṛpayā ātmabhābhiḥ svaraśmibhiḥ jagati pṛthivyāṃ vyaṃjayati prakāśayatīti vyaṃjayan | (fol. 1v1–2, 5–6)
«End of the root text:»
kendroccayoś caṃcalayor viyoge
yoge thavā syān mṛdunoḥ prasādhya
prasādhya cakre guṇitaḥ prasiddho
bhakto nijaiḥ syād athavā prasādhya 63 (fol. 17v2–4)
«End of the commentary:»
kendreti mṛdūccena hīno graho manda kendraṃ
grahonaṃ caloccaṃ bhavecchīghrakendram iti
bhauma[[śīghra]]kendraṃ | | 0/5/4/17/8 bhauma[[śīghro]]ccaṃ sūryaḥ 1/3/12/51/2 nayor antare jātaḥ prasādhyo bhaumaḥ sa eva 0/10/8/34/17 | bhaumamandakendraṃ 0/5/4/17/8 bhaumamandoccaṃ 0/5/4/17/8 anayor yoge prasādhituṃ yogyo bhauvaṃ(!) sa eva 0/10/834/17 athaikagrahād anyagrahasādhanaṃ yathā sūryād bhaumasādhanaṃ prasādhya bhaumacakraiḥ 2 prasiddhaḥ sūryaḥ 1/3/12/51/25 guṇitaḥ 2/6/25/42/50 nijaiś cakraiḥ sūryabhagaṇair 3 bhakto jāto bhaumaḥ 0/10/8/34 /17 sa eva 63 (fol. 17v4–10)
«Sub-colophon of the root text:»
iti kālamānādhyāyaḥ (fol. 9r5)
«Sub-colophon of commentary:»
iti sumaṇau kālamānādhyāyaḥ (fol. 9r6)
Microfilm Details
Reel No. B 356/26
Date of Filming 10-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-06-2009
Bibliography