B 356-26 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/26
Title: Siddhāntaśiromaṇi
Dimensions: 28.1 x 13.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2622
Remarks:


Reel No. B 356-26 Inventory No. 64696

Title Siddhāntaśiromaṇi and Sumaṇivyākhyā

Remarks with a commentary Sumaṇivyākhyā

Author Bhāskarācārya and Dīnānātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.1 x 13.3 cm

Folios 17

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sumaṇi. and in the lower right-hand margin under the word Śi.u.

Date of Copying

Place of Deposit NAK

Accession No. 5/2622

Manuscript Features

Available folios 1v–17v.

Excerpts

«Beginning of the root text:»

jayati jagati gūḍhān aṃdhakāre padārthān

janaghanaghṛṇayā yaṃ vyaṃjayan nātmabhābhiḥ

vimalitamanasāṃ sadvāsanābhyāsayogair

api ca paramatattvaṃ yogināṃ bhānur ekaḥ 1

atha nijakṛtaśāstre tatprasādāt padārthān

śiśujana(ghaṇa)yāhaṃ vyājayāmy atra gūḍhān

vimalitamanasāṃ sadvāsanābhyāsayogair

hṛdi bhavati yathaiṣāṃ tattvabodhārthabodhaḥ 2 (fol. 1v2–3, 7–8)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

gaṇeśāṃbāgurūn natvā satsiddhānśiromaṇeḥ

udāhṛtiṃ sumaṇyākhyāṃ dīnānathas tanimy ahaṃ 1

[[granthāraṃbhe bighnavighātāyācaritaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnāti ]] jayatīti ayam eko ʼdvitīyaḥ bhānuḥ sūryaḥ jayati | kathaṃ bhūto bhā[[nuḥ]] andhakāre gūḍhān adṛśyān padārthān ghaṭapaṭādīn janānām atikṛpayā ātmabhābhiḥ svaraśmibhiḥ jagati pṛthivyāṃ vyaṃjayati prakāśayatīti vyaṃjayan | (fol. 1v1–2, 5–6)

«End of the root text:»

kendroccayoś caṃcalayor viyoge

yoge thavā syān mṛdunoḥ prasādhya

prasādhya cakre guṇitaḥ prasiddho

bhakto nijaiḥ syād athavā prasādhya 63 (fol. 17v2–4)

«End of the commentary:»

kendreti mṛdūccena hīno graho manda kendraṃ

grahonaṃ caloccaṃ bhavecchīghrakendram iti

bhauma[[śīghra]]kendraṃ | | 0/5/4/17/8 bhauma[[śīghro]]ccaṃ sūryaḥ 1/3/12/51/2 nayor antare jātaḥ prasādhyo bhaumaḥ sa eva 0/10/8/34/17 | bhaumamandakendraṃ 0/5/4/17/8 bhaumamandoccaṃ 0/5/4/17/8 anayor yoge prasādhituṃ yogyo bhauvaṃ(!) sa eva 0/10/834/17 athaikagrahād anyagrahasādhanaṃ yathā sūryād bhaumasādhanaṃ prasādhya bhaumacakraiḥ 2 prasiddhaḥ sūryaḥ 1/3/12/51/25 guṇitaḥ 2/6/25/42/50 nijaiś cakraiḥ sūryabhagaṇair 3 bhakto jāto bhaumaḥ 0/10/8/34 /17 sa eva 63 (fol. 17v4–10)

«Sub-colophon of the root text:»

iti kālamānādhyāyaḥ (fol. 9r5)

«Sub-colophon of commentary:»

iti sumaṇau kālamānādhyāyaḥ (fol. 9r6)

Microfilm Details

Reel No. B 356/26

Date of Filming 10-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-06-2009

Bibliography